The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Như đá tảng kiên cố, không gió nào lay động, cũng vậy, giữa khen chê, người trí không dao động.Kinh Pháp cú (Kệ số 81)
Xưa, vị lai, và nay, đâu có sự kiện này: Người hoàn toàn bị chê,người trọn vẹn được khen.Kinh Pháp cú (Kệ số 228)
Do ái sinh sầu ưu,do ái sinh sợ hãi; ai thoát khỏi tham ái, không sầu, đâu sợ hãi?Kinh Pháp Cú (Kệ số 212)
Khó thay được làm người, khó thay được sống còn. Khó thay nghe diệu pháp, khó thay Phật ra đời!Kinh Pháp Cú (Kệ số 182)
Kẻ ngu dầu trọn đời được thân cận bậc hiền trí cũng không hiểu lý pháp, như muỗng với vị canh.Kinh Pháp Cú - Kệ số 64
Kẻ thù hại kẻ thù, oan gia hại oan gia, không bằng tâm hướng tà, gây ác cho tự thân.Kinh Pháp Cú (Kệ số 42)
Ví như người mù sờ voi, tuy họ mô tả đúng thật như chỗ sờ biết, nhưng ta thật không thể nhờ đó mà biết rõ hình thể con voi.Kinh Đại Bát Niết-bàn
Chớ khinh tội nhỏ, cho rằng không hại; giọt nước tuy nhỏ, dần đầy hồ to! (Do not belittle any small evil and say that no ill comes about therefrom. Small is a drop of water, yet it fills a big vessel.)Kinh Đại Bát Niết-bàn
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp cú (Kệ số 8)
Nên biết rằng tâm nóng giận còn hơn cả lửa dữ, phải thường phòng hộ không để cho nhập vào. Giặc cướp công đức không gì hơn tâm nóng giận.Kinh Lời dạy cuối cùng
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Nārāyaṇaparipṛcchā āryamahāmāyāvijayavāhinī nāma dhāraṇī »»
nārāyaṇaparipṛcchā āryamahāmāyāvijayavāhinī nāma dhāraṇī
namaḥ sarvabuddhabodhisattvebhyaḥ
evaṁ mayā śrutamekasminsamaye bhagavān svarṇaśṛṅge parvatāgre vaiśravaṇasya gṛhe viharati sma| tatra devanāgayakṣagandharvāsuragaruḍakinnaramahoragavidyādharāpsaraḥprabhṛtibhirbahubhiḥ stutaṁ dharmālokamukhaṁ nāma dharmaparyāyaṁ deśayati sma| athāsurairnigṛhīto vinirdhūtaḥ parājitastejohīno nārāyaṇo yena bhagavāṁstenopasaṅkrāmadupasaṅkramya bhagavataḥ pādau śirasā'bhivandyaikānte sthitaḥ||1||
ekānte sthitaśca nārāyaṇa evaṁ prārthayāñcake| tadevaṁ deśayatu bhagavān sarvajñaḥ sarvadarśī sarvasattvānukampakastaṁ dharmaparyāyaṁ yamete devanāgayakṣarākṣasādayo manuṣyā vā dhārayamāṇāḥ saṁgrāme mahāśūlapātebhyo vā sarvopadravebhyo vā sarvavitarkavicārebhyo vā vijayino bhaviṣyanni||2||
bhagavānāha] asi māyādharastvaṁ nārāyaṇa| māyāvāṁstvaṁ mahāvalo'si| anekamāyājālena sattvān vañcayasi| [kimiha bhayāt] saṁgrāmavijayapraśnaṁ paripṛcchasi||3||
nārāyaṇa evamāha| iha bhagavan kāmāsurendreṇāsuramāyājito'ham| mṛtā devāḥ kecitpalāyitāḥ kecidvidhvaṁsitāḥ| tato deśaya bhagavan taṁ dharmaparyāyaṁ yadete sattvā saṁgrāmavijayino bhaviṣyanti| asurā parājayisyante hīyamānadarpāśca parā bhaviṣyanti||4||
bhagavānāha| bhūtapūrvaṁ nārāyaṇātīte'dhvani magadhe rohitaparvate ratnaśrīrnāma rājā babhūva| tena kālena tena samayena sarveśvaro nāma tathāgataḥ arhansamyak sambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ devamanuṣyāṇāṁ śāstā bhagavān buddhaḥ sambabhūva||5||
tasya bhagavataḥ sarveśvarasya sakāśād mayā imāni mahāmāyāvijayavāhinī nāma vidyāmantrapadāni sugṛhītāni dhāritāti ca paṭhitāni avagatāni anumoditāni parasya ca vistareṇa samprakāśitāni| asyā dhāraṇyāḥ prabhāveṇa nārāyaṇa na jātu aribhayaṁ na akuśalabhayaṁ na corabhayaṁ vā bhavet| varṣaśatasahasrāṇi ca rājyaṁ dharmeṇa kṛtvā paśvātsaukhyena nagarānnagarāntaraṁ pramodavanayātrāmiva dhāraṇyāḥ prabhāveṇa gataḥ| janmāntare māndhātā nāma bodhisattvaścakravartī rājā babhūva| [saptaratnasamanvāgataśca | bhuvanatritayānteṣvājñāṁ pracāritavāna| pūrvaṁ dānapāramitāniṣpannatayā sarvasattvebhyo hitāya sukhāya ca yathābhilaṣitaṁ dhanaṁ vavarṣa| sarvasattvasukhakaraḥ sarvahitakaśca babhūva| tadyathā nārāyaṇāsyā dhāraṇyāḥ prabhāveṇānekakalpaśatasahasradānapāramitayā paripūriṁ cakāra| ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragavidyādharamanuṣyāmanuṣyā yathādiśaṁ tiṣṭhanti na ca vaimukhyaṁ kurvanti|] sa catuḥṣaṣṭikalpasahasrāṇi pūrvaṁ yāpayitvā paścādekasmin janmani garuḍabhayānmuktaḥ saṁsthito nāgendra iva anuttaraḥ samyak sambuddho buddho hi lokānuttaro'rhan devagururbabhūva||6||
tena nārāyaṇa gṛhāṇatvaṁ mahāmāyāvijayavāhinīṁ nāma dhāraṇīmantrapadāṇi| tadyathā namo'stvadhvānugatapratiṣṭhitebhyaḥ sarvabuddhabodhisattvebhyaḥ| sarvamudrāmantrapadebhyaḥ| om māye mahāmāye mahāmāyādhāraṇi iyaṁ sā mahāmāyāmantreṇa mahāmāyārūpeṇa| bhrama bhrama sattvānāñca ye virūdhakaṁ cintayanti sarvaduṣṭasattvāstān bhrāmaya bhrāmaya mohaya mohaya mūrcchāpaya mūrcchāpaya māraya māraya vidhvaṁsaya vidhvaṁsaya| mara mara mahāmāye alalalale mahāmāyājālasahasramukhi sahasraśire sahasramuje jvalitanetre sarvatathāgatahṛdayagarbhe asidhanuparaśupāśatomarakanayaśaktinṛmuṇḍihaste mudgaracakrahaste ehyehi bhagavati sarvatathāgatasatyena devarṣigaṇasatyena mahāmāyāvijayavāhinī smara smara sarvatathāgatajñānarūpeṇa gaccha gaccha sarvāvaraṇakṣayaṅkari parasainyavidrāviṇi mohaya mohaya mama sarvasattvānāñca sarvaduṣṭān| rakṣa rakṣa māṁ sarvasattvāṁśca yakṣabhayopadravebhyaḥ svāhā| om mahāmāyādhāraṇīye svāhā| om mahāmaṇḍalādhiṣṭhite svāhā| om vajradharavanditapūjitaye svāhā| om padmapāṇipriyāya svāhā| om sarvadevanamaskṛte svāhā| om mātṛgaṇavanditapūjitāyai svāhā| om jaye svāhā| [om vijaye svāhā| om svāhā| om avidhite svāhā| om aparājite svāhā| om mohanīye svāhā| om stambhanāye svāhā| om jambhanīye svāhā| om jayantiye svāhā| om bhramaṇīye svāhā| om bhramaṇīye svāhā| om sarvāsuradamanīye svāhā| om mahākālavanditapūjitāyai svāhā| om kāmarūpiṇīye svāhā| om māyārākṣasīye svāhā| om rara svāhā| om rū rū hūṁ hūṁ phaṭ he he jaye māyā bhagavati mahāmāyāvijayavāhinī gṛhāṇa| śīghramāvilambasva mama sarvasattvānāṁca sarvakāryaṁ kuru kuru hūṁ hūṁ phaṭ phaṭ svāhā||7||
nārāyaṇa gṛhītvā tvamevaṁ mahāmāyāvijayavāhinīṁ nāma guhyamantrapadāni paṭhitvā ca parasya vistareṇa upadiśa| nārāyaṇa atha tasmin samparāye senayorubhayormadhye pañcasu sthāneṣu etaddhāraṇīcakraṁ rathapratikṛtau yuñjyāt| nārāyaṇa ubhayormadhye parasenāgre tasmin rathamadhye mahāmāyāvijayavāhiṇīṁ nāma vidyārājñīṁ anekaśatasahasrarūpāṁ anekaśatasahasrabhujāṁ trinetrāṁ lohitakṛṣṇavarṇāṁ dīptaiścaturvaktraiḥ parasenāṁ bhakṣayantīmiva cintayet| svayameva cakravartyākāraṁ kṛtvā madhyānhe dhāraṇīṁ kuṅkumena likhitvā rājā parasya ca senāṁ svabhāvena māyāsadṛśena cchādayan vividhena sāreṇa vijayī bhaviṣyati| nārāyaṇa ariyodhāḥ nirjitāḥ parājitāḥ kecit murcchitā bhūtale patantīti vadāmi| nārāyaṇa evaṁ patitāśca daśākuśalakarmabhiḥ mārgocchedād hriyante| teṣāṁ ca jīvitaṁ pratihataphalaṁ na bhavati| nārāyaṇa īdṛśaḥ prabhāvaḥ praśastāyā dhāraṇyāḥ| nārāyaṇa apica kasyacidetāni dhāraṇīmantrapadāni vā śuddhyāśuddhyā yogyāni| upavāsenānupavāsena vā yogyāni bhavanti| pratidinaṁ trivāramuccārayet| tenaiva kṛtamapi pañcānantaryapāparāśiṁ kṣapayitvā prāptapuṇyarāśirjātismaro bhavati| sarvasattveṣu sarvavyāpidhanopabhogī kuśaladharmabhirato'kuśalaviparītapātakeṣu na bhavati|] yaśca punarnārāyaṇā imāṁ [yogyāṁ] dhāraṇīṁ dhārayamāṇaḥ kulaputro vā kuladuhitā vā bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā rājā vā rājaputro vā brāhmaṇo vā mṛtaḥ kālagataḥ saddharmabhāṇako vā dagdho bhasmībhūto vā punaśca puruṣo vā strī vā kācit spṛśet sa eva niyato jātismaro bhaviṣyati| [tato] bodhisattvasaṁvarīyo nārāyanaḥ aho [āścaryamiti] kṛtvā śaṅkhacakragadāpuṣpamālyayuktaḥ [utthāyāsanāt] bhagavantaṁ triḥpradakṣiṇīkṛtya praṇamya prahasitavadano bhūtvā bhagavantaṁ gāthayā stauti sma|
aho hyasuradevānāṁ lokānāṁ jyeṣṭhaṁ śreṣṭho hyanuttarīkaḥ|
śivaḥ śānto'thāgrāhya lokātīto namo'stu te||
abhāvaḥ sarvadharmāṇāṁ bhūtadharmaprakāśakaḥ|
dharmādharmavimuktaustau dharma satya namo'stu te||8||
atha nārāyaṇaḥ bhagavantaṁ praṇamya tvaṁ [mama vibhuḥ] bhagavanniti kṛtvā prakānto'bhūt| idamavocad bhagavānāttamanāḥ te ca devanāgayakṣagandharvāsuragaruḍakinnaramahoraga[vidyādharā]psarādayaḥ sā ca sarvāvatī parṣat sadevamānuṣāsueragaruḍagandharvaśca loko bhagavato bhāṣitamabhyanandanniti||9||
nārāyaṇaparipṛcchā āryamahāmāyāvijayavāhinī nāma dhāraṇī samāptā||
Links:
[1] http://dsbc.uwest.edu/node/7681
[2] http://dsbc.uwest.edu/node/3954
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.188.99.196 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập